India Languages, asked by prasady1511, 5 months ago

I.
अधोलिखितम् अनुच्छेदं आधृत्य प्रश्नान् उतरत
अमेरिका देशे अस्ति एक: 'अब्राहमलिंकन' इति नामकः विशिष्ट: विद्यालयः। अस्मिन् विद्यालये तृतीय
कक्षायाः आरभ्य एव संस्कृत भाषा पाठ्यते। अस्मिन् विद्यालये इदानीम् 360 छात्रा: पठन्ति। चतुर्विंशतिः शिक्षकाः
अध्यापनं कुर्वन्ति। छात्रेषु शिक्षकेषु वा एकोऽपि भारतीयः भारतीयवंशजः वा नास्ति। किमर्थं संस्कृतं पाठ्यते इति
पृष्टः विद्यालयस्य व्यवस्थापक: वदति- सर्वेषु अपि विषयेषु संस्कृतभाषायाः ध्वनयः शुद्धाः, स्वराः, उच्चारणक्रमः
व्याकरणं साहित्यं च छात्रेषु समुचित- संस्कारवर्धने सहायकानि भवन्ति। अहो! विश्वव्यापि महत्त्वं संस्कृतवाण्या:।
एकपदेन उत्तरत :-
2
(क) विश्वव्यापि महत्त्वं कस्याः अस्ति?
(ख) कति शिक्षिका: 'अब्राहमलिंकन' विद्यालये पाठयन्ति?
II पूर्णवाक्येन उत्तरत :-
(क) व्यवस्थापक: संस्कृतविषये पृष्टे सति किं वदति?
(ख) 'अब्राहमलिंकन' विद्यालये कस्याः कक्षायाः प्रारभ्य संस्कृत शिक्षा दीयते?
I यथानिर्देशं प्रश्नान् उत्तरत:-
(क) 'अस्मिन् विद्यालये'- इत्यत्र किं विशेष्यपदम्?
(ख) 'कुर्वन्ति'- इति क्रियापदस्य कर्तृपदं किम्?
'कथयति'- इति क्रियापदस्य समानार्थकं पदं किम् अनुच्छेदे वर्तते?
(घ) ध्वनय:'- इति पदे किं वचनम् अस्ति?
अस्य अनुच्छेदस्य कृते समुचितं शीर्षक लिखत।​

Answers

Answered by nishanthgoud95
0

Answer:

(क) 'अस्मिन् विद्यालये'- इत्यत्र किं विशेष्यपदम्?

Explanation:

Don't believe me

Similar questions