I.एकपदेन उत्तरं लिखत-
(क)चतुर: क: आसीत्? (ख) वृक्षस्य उपरि उपविष्ठ: काक:किम् करोति ?
II.पूर्णवाक्येन उत्तरं लिखत-
(क)शृगाल: किं वदति?
III. यथानिर्देश उत्तरत-
(क) ‘एकदा एक: शृगाल: आसीत् ।' अस्मिन् वाक्ये क्रियापदम् किम्?
(अ) एकदा (ब)एक: (स)शृगाल: (द)आसीत्
(ख)‘मूर्ख:’ इति पदस्य किं विलोमपदं प्रयुक्तम् ?
(अ)चतुर: (ब)शृगाल: (स)प्रसन्न: (द)मधुरं
Hii if you're all answers will correct so I will be mark Brainliest
Answers
Answered by
3
Explanation:
शुद्धवाक्यानां समक्षम् ‘आम्’ अशुद्धवाक्यानां समक्षं च नैव’ इति लिखत-(शुद्ध वाक्य के सामने ‘आम्’ और अशुद्ध वाक्य के सामने ‘नैव’ लिखिए-)
(क) अभिवादनशीलस्य किमपि न वर्धते।
(ख) मातापितरौ नृणां सम्भवे कष्टं सहेते।
(ग) आत्मवशं तु सर्वमेव दु:खमस्ति।
(घ) येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
(ङ) मनुष्यः सदैव मनः पूतं समाचरेत्।।
(च) मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।
Similar questions