Hindi, asked by sonuchaudharu14, 1 month ago

(i) काकः चटका च मित्रे न स्तः।
(ii) तौ एकस्मिन् गृहे एकं नरम् अपश्यताम्।
(iii) काकस्य गृहं मृत्तिकायाः आसीत्।
(iv) चटका काकस्य सहर्ष स्वागतं करोति।
(v) उभौ मिलित्वा सुखेन वसतः।​

Answers

Answered by mdmsiwan
3

Answer:

काका चटका च मित्र khadanti

tau ekasiman

aap bata sakate hai ki isame kya karana hai

Similar questions