CBSE BOARD X, asked by bantishing1213, 2 months ago


(i) कोऽपि न जानाति---------कस्य किं भविष्यति।
(क) श्वः (ख) ह्यः (ग) इदानीम्
(ii) आरक्षी....
(क) उच्चैः (ख) नीच्चैः (ग) च
(iii) --- -एका मञ्जूषा आसीत्।
(क) तत्र (ख) वृथा (ग) एव
(iv) ग्रामस्य आरक्षी
- आसीत्?
(क) यदि (ख) तर्हिः (ग) कुत्र​

Answers

Answered by ItzAdityaKarn
8

Answer:

1.a

2.c

3.a

4.c

hope it helps

Answered by maltisahu918
0

Answer:

(i) क

(ii)क

(iii)ग

(iv)ग

Similar questions