i need essay on importance of trees in sanskrit......?
Answers
Answered by
22
तरुः उन्नतः पादपः अस्ति। तरूणाम् रूक्षम् काष्ठकाण्डमस्ति।अनेके तरवः फलानि ददति। अनेकवृक्षाणाम् सङ्घः अरण्यम् इति कथ्यते। तरूणाम् पत्राणि CO2 जलम् च उपयुज्य O2 शर्करां च रचयन्ति। तरवः जनेभ्यः छायां यच्छन्ति।उक्तञ्च "छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे। फलान्यपि परार्थाय वृक्षाः सत्पुरुषाः इव॥"
Similar questions