India Languages, asked by krishnaadak493, 4 months ago

II. भाषिक कार्यम्-
(1) मेघा:' इत्यर्थे अत्र पद्यान्शे किम
पर्यायपदं प्रयुक्तं?
(ii) "नादन्ति शस्यं खलु वारिवाहा" इति
वाक्ये क: अव्यय पदं प्रयुक्तं ?
(ii) विभूतयः' पदे कः उपसर्गः प्रयुक्तः?​

Answers

Answered by visalakshins00
0

Answer:

If it is class 9 chapter सूक्तिमौक्तिकम्, then the answers are as follows:

(i) वारिवाहाः

(ii) खलु

(iii) वि

Similar questions