Political Science, asked by manan178943, 1 month ago

(ii) चित्रकारः कस्य धन्यवादम् अकरोत्?
n.​

Answers

Answered by SHIVAMRAIKWAR
1

एक: चित्रकारः आसीत्। चित्रनिर्माणे तस्य अतीव रुचिः आसीत्। यत्र-यत्र सः शोभनानि दृश्यानि पश्यति स्म तत्र-तत्र सः

चित्रनिर्माण करोति स्म। एकदा सः नगराद् बहिः अगच्छत्। तत्र पर्वतानाम् पृष्ठात् सूर्यस्य स्वर्णरश्मयः वातावरण स्वर्णमय

कुवान्त स्म। एतत् शोभन दृश्य दृष्ट्वा सः पर्वतप्रदेशम् आरुह्य चित्रनिर्माण प्रारभत। यदा चित्र पूर्णम् अभवत् तदा सः

कदाचित् वामतः, कदाचित् दक्षिणत: अनेकवार चित्रम् अपश्यत्। तस्मिन् लीनः सः स्वस्थितिं विस्मृतवान्।

तत्र एक: गोपालकः धेनू चारयति स्म। सः तं चित्रकार पर्वतस्य कोणे स्थितम् अपश्यत्। गोपालक: अचिन्तयत्- “यदि

एषः चित्रकारः एकम् अपि पदम् पृष्ठतः चलति तर्हि पर्वतात् नीचैः पतिष्यति। यदि सः चित्रकारम् आह्वयति तदा अपि

ध्यानभङ्गेन सः पतिष्यति। तदा किं करणीयम्?” सहसा किंचित् विचार्य सः पर्वतस्य उपरि अगच्छत्, तत् सुन्दर चित्र

छिन्नं कर्तुम् प्रारभत। एतत् दृष्ट्वा चित्रकारः क्रोधितः भूत्वा गोपालक प्रति अधावत्।

गोपालक: अकथयत्- “मया तव चित्रम् छिन्नम् परन्तु तव जीवनम् रक्षितम्।'

इदं ज्ञात्वा चित्रकार: गोपालकस्य धन्यवादम् अकरोत्।

गोपालकस्य विवेकेन चित्रकारस्य जीवनम् रक्षितम् अभवत्।


manan178943: I want answer not chapter
Similar questions