II. उचितं शब्दरूपं चित्वा रिक्त - स्थानानि पूरयन्तु -राम: .…...भ्राता अस्ति ?
किम्
कस्य
के
Answers
Answered by
3
१. रामः कस्य भ्राता अस्ति ।
In this type of sentence we have to use
षष्टि विभक्ति according to देव table with in sanskrit .
षष्टि विभक्ति are
एकवचन द्विवचन बहुवचन विभक्ति
देवस्य देवयो: देवानाम् षष्टि
Answered by
1
Answer:
i hope it is help you....
Attachments:

Similar questions