India Languages, asked by payalkedia76, 6 months ago

III. भाषिक कार्यम् । 4
(i) ‘ सर्वे स्वागतं कुर्वन्ति’ - कर्तृपदं किमस्ति?

(क) तस्याः
(ख) प्रसन्नमनसा
(ग) सर्वे

(ii) ‘आम् शालिनि। कुशलिनी अहम्।’ अत्र ‘अहम्’ पदं कस्मै आगतम्?
(क) भ्रात्रे
(ख) मालायै
(ग) शालिन्यै


(iii) अनुच्छेदे ‘अपमानम्’ इति पदस्य कः विपर्ययः आगत:?
(क) स्वागतम्
(ख) कुशलिनी
(ग) पितृगृहम्

(iv) ‘कुशलः’ इत्यस्य पदस्य स्त्रीलिंगे किं पदं पाठे आगतम्?
(क) चिन्तिता
(ख) कुशलिनी
(ग) प्रसन्नमनसा​

Answers

Answered by itishreedash04
2

Answer:

I cannot understand your question

Similar questions