Hindi, asked by shlok71438, 2 months ago

ईशस्तुति प्रार्थना की दस पंक्तियाँ लिखें।​

Answers

Answered by Anonymous
11

Answer:

ईश्वर की स्तुति - प्रार्थना – उपासना के मंत्र

ॐ विश्वानि देव सवितर्दुरितानि परासुव ।

यद् भद्रं तन्न आ सुव 

हिरण्यगर्भ: समवर्त्तताग्रे भूतस्य जात: पतिरेक आसीत् ।

स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥

य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवा: ।

यस्य छायाऽमृतं यस्य मृत्यु: कस्मै देवाय हविषा विधेम ॥

: प्राणतो निमिषतो महित्वैक इन्द्राजा जगतो बभूव।

य ईशे अस्य द्विपदश्चतुष्पद: कस्मै देवाय हविषा विधेम ॥

येन द्यौरुग्रा पृथिवी च दृढा येन स्व: स्तभितं येन नाक: ।

यो अन्तरिक्षे रजसो विमान: कस्मै देवाय हविषा विधेम ॥

प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव ।

यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् ॥

स नो बन्धुर्जनिता स विधाता धामानि वेद भुवनानि विश्वा।

यत्र देवा अमृतमानशाना स्तृतीये धामन्नध्यैरयन्त ॥

अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान।

युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम 

please Mark's as brainliest bcz I need it

Similar questions