Hindi, asked by bsbsbzahdhdgmailcom, 5 months ago

- इदम्
4. यथानिर्देशम् उत्तरत। (निर्देश के अनुसार सही उत्तर पर । लगाइये। Answer as instructed.)
(क) 'इदं नगरस्य उद्यानम् अस्ति' अत्र किं क्रियापदम्?

- उद्यानम्
अस्ति
'अयं वृक्षः शुष्क: अस्ति' अत्र किं विशेषणपदम्?
.शुष्कः
- अस्ति
(ग) 'बालिके उत्साहेन खेलत:' अत्र किं कर्तृपदम्?
0 बालिके
-उत्साहेन
खेलतः
- वृक्षः
(घ) ' पादपाः लता: च सन्ति' - अत्र किम् अव्ययपदम्?
पादपाः
1 लताः
0च
-​

Answers

Answered by arifabeigh000
0

Answer:

Sorry, i don't understand hindi.

stay blessed;-)

Similar questions