India Languages, asked by peeyuc, 5 months ago

-

d
क्रोधी मण्डकः
पुण्डरीकनामके कृपे एक: क्रोधी मण्दक: अवमत।
एकस्मिन् दिवसे अन्यैः मण्द्रकै: यह तस्य कलहः
अभवत्। प्रतिशोधार्थ सः कृपात बहिः आगच्छत। सः
विषधरेण कृष्णसर्पण सह पुन: कृपम् आगच्छत्। सर्पः
कूपे अवसत्। सः क्रमेण शत्रून् मण्डूकान् अखादत्।
यदा सर्वे शत्रवः नष्टाः अभवन्। तदा मण्दक: सर्प
बहि: गन्तुम् अकथयत्। सर्पः अवदत्- अधुना अहं
न गच्छामि। तत्पश्चात् सः मण्डूकम् अपि अभक्षयत्।
उक्तं च-
मूल्य: क्रोधः स्वस्यैव नाशकः।
शब्द-​

Answers

Answered by marinette24hlh
0

Answer:

you need answer for what

Explanation:

what is this

Answered by Gauravfriendayush
0

Answer:

फोलो मीश

छाछातैथक

Explanation:

फोलो

Similar questions