Hindi, asked by mamtamishra9685, 1 month ago

(जिन शब्दों में लिंग, विभक्ति, वचन के कारण कोई परिवर्तन नहीं होता वे अव्यय पद कहलाते हैं)
मम परिवार: संयुक्तः परिवारः अस्ति। अत्र सप्त सदस्याः सन्ति। मम परिवारे एकः कुक्कुरः अपि अस्ति। तत्र सर्वे
मिलित्वा परस्परं स्नेहेन सह वसन्ति। मम जनक: नगरात् बहिः कार्यम् करोति। अहम् तु विद्यार्थी अस्मि। मम मातामही
श्व: आगमिष्यति। मम मातामहः ह्यः आगच्छत्। मम गृहस्य समीपे एका वाटिका अस्ति। तत्र अनेकानि पुष्पाणि सन्ति।
तत्र मम मातामही शनैः-शनैः भ्रमति। वाटिकायाम् मन्दम्-मन्दम् पवन: वहति। सर्वत्र पादपाः सन्ति। यदि अहम्
वाटिकायाम् गच्छामि तर्हि मम मित्राणि अपि तत्र आगमिष्यन्ति। तत्र वयम् वृक्षस्य अध: वार्तालापम् कुर्वामः। यावत्
अहम् तत्र क्रीड़ामि तावत् मम मित्राणि अपि तत्र क्रीडन्ति) यदा अहम् गृहम् गच्छामि तदा मम मित्राणि अपि गृहम्
गच्छन्ति। श्वः वयम् खलु अत्र आगमिष्यामः। वयम् सदा अत्र आगच्छामः। सर्वत्र शुद्धम् वातवरणम् अस्ति। पुरा
वाटिकायाः समीपे एकम् आपणम् आसीत्। अधुना न अस्ति। अत्र सर्वे तूष्णीम् अतिष्ठन्।​

Answers

Answered by kanchi0954
0

Answer:

so big sorry I can't answer this

Similar questions