ज्ञात्वाऽपि जीविकाहेतोः रचयामि घटानहम्।
जीवनं भङ्गुरं सर्व यथैष मृत्तिकाघटः॥
Can someone tell the meaning of this slok please it's urgent
Answers
Answered by
0
Answer:
ज्ञानस्तवचपि जीविकाहेतोः रचामि घटानहम्।
Similar questions