Hindi, asked by mahi16755, 9 days ago

जीवने, भवति, महत्त्वम्, जनाः, भवन्ति, सभ्याः, जीवनं. सुखं, प्राप्नुवन्ति, अनुशासन, परिवर्तयति
4.
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत- (केवलं पञ्चवाक्यानि)
(क) तुम्हारे पिता कहाँ हैं?
Where is your father ?
(ख) वह संस्कृत बोलता है।
He speaks Sanskrit.​

Answers

Answered by verdanish63
2

Answer:

तव जनकः कुत्र असि?

सः संस्कृतम् वदति।

हर्षिता विद्यालयम् गच्छति।

अहम् पाठम् अपठम्।

अद्य रविवारम् न अस्ति।

अहम् गृहकार्यम् करिष्यामि।

Similar questions