(जलोच्छलनध्वनि श्रूयते)
तपोदत्त - अये कुतोऽयं कल्लोलोच्छलनध्वनि ? गहागत्स्यो गकरो वा भवेत् । पश्यामि तावत् । ww (पुरूषमक सिकताभिः सेतुनिर्माण- प्रयास कुवाण दृष्ट्वा सहासम ) हन्त! नास्त्यभावो जगति मूर्खाणाम् ! तीव्रप्रवाहायां नद्या मूढोयं सिकताभि सेतु निमाग्तुं प्रयत्ते!
(साट्टहासम पार्श्वमुपेत्य)
भो महाशय ! किगिद विधीयते ! अलमल तव श्रमेण ।
अ) एक पदेन उत्तरत।
1 एक पुरूष काभिः सेतुनिर्माण प्रयास करोति स्म ? 2 जगति केषाम् अभावः न अस्ति ? www ww
आ) पूर्ण वाक्येन उत्तरत। केवल प्रश्नव्दयम् 1 स. गूढ कि कर्तुं प्रयतते ?
2 कल्लोलोच्छलनस्य ध्वनि. श्रुत्वा तपोदत्त किम अचिन्तयत् ?
Answers
Answered by
0
Explanation:
he u arefin Rumi Muhammad a great year
Similar questions