जन्मन् वने एकः सिंहः वसति स्म। एकदा सः एकस्य वृक्षस्य
सुप्तः आसीत्। एकः मूषकः आगत्य तस्य शरीरे इतस्ततः
माता तेन सिंहः प्रबुद्धः अभवत्। सः मूषकाय अक्रुध्यत्। मूषकः
विनयेन अवदत्-"भो वनराज! मयि दयां कुरु! समये अहमपि तव
लियतां करिष्यामि । एतत् आकर्ण्य सः सिंहः अहसत् अवदत्
च-"अयं क्षुद्रः प्राणी
मम सहायताम्
करिष्यति।" परंतु
किञ्चित् विचिन्त्य तम् अमुञ्चत्।
एकस्मिन् दिवसे सिंहः व्याधस्य जालेन बद्धः अभवत्। सः तीव्र
स्वरेण अगर्जत्। तस्य गर्जनम् श्रुत्वा मूषकः तत्र आगच्छत्।
सिंहंजालेन बद्धं
दृष्ट्वा सः तत्
जालम् अकृन्तत्
सिंहः स्वतन्त्रः अभवत्। स्वतंत्रः भूत्वा सिंहः मूषकम् अवदत्
-भो मित्र! अहमति प्रसन्नः अस्मि। अद्य अहम् अवगच्छामि
यत्क्षुद्रः जन्तुः अपि उपयोगी भवति ।
please translate into hindi.
Answers
Answered by
1
Explanation:
एक शेर था वह अपनी गुफा में सोया हुआ था जब वह छोटा था तो एक चूहा हमेशा उसे परेशान करता था और फिर एक दिन एक शिकारी आया और उसने शेर को जाल में फंसा लिया और वह शेर बेचारा परेशान हो गया फिर उस चूहे ने वह जाली को काट दिया ऐसे करके चूहे ने शेयर की जान बचाई
Similar questions