Hindi, asked by ashish200872, 6 months ago

(क) अस्माकं ध्वजे कति वर्णाः सन्ति?​

Answers

Answered by shishir303
6

➲ अस्माकं ध्वजे त्रयः वर्णाः सन्ति।

व्याख्या ⦂

✎... अस्माकं ध्वजे एते त्रयः वर्णाः  केशरवर्णः शौर्यस्य, श्वेतः सत्यस्य, हरितश्च समृद्धेः सूचकाः सन्ति।

अस्माकं ध्वजे शक्त्याः सूचकः केशर वर्णः। अस्माकं ध्वजस्य श्वेतवर्णः सात्विकतायाः शुचितायाः च सूचकः अस्ति। अस्माकं ध्वजे ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति। अस्माकं ध्वजे अशोकचक्रं प्रगतेः न्यायस्य च द्योतकम् अस्ति।

(हमारे देश के झंडे के तीन वर्णों में केसरिया रंग शौर्य का प्रतीक है। श्वेत (सफेद) रंग सत्य और सात्विकता का प्रतीक है। हरा रंग शांति का प्रतीक है। हमारे देश के झंडे में बीच में स्थित अशोक चक्र न्याय का द्योतक है।

◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌

Similar questions