Hindi, asked by arnavpramodramola, 5 months ago

क. अस्मिन् चित्रे एकम् उद्यानम्_____
। (अस्ति/स्त/मन्ति)
ख. बाला: उद्याने_____
। (क्रीडन्ति/हसन्ति/चलति)
ग. तत्र पुष्पाणि______
(विकसन्ति/हसन्ति/फलन्ति)
घ. तत्र एकः कुक्कुरः______l
(क्रीडति/धावति/चलति)​

Attachments:

Answers

Answered by sunitamishra930
1

Answer:

1.asti

2.kridanti

3.viksanti

4.chalati

Explanation:

hope it helps.thanks

Similar questions