India Languages, asked by vanessa717, 7 months ago

(क) बुद्धिमती कुत्र व्याघ्रं ददर्श?
(ख) भामिनी कया विमुक्ता?
(ग) सर्वदा सर्वकार्येषु का बलवती?
(घ) व्याघ्रः कस्मात् बिभेति?
(ङ) प्रत्युत्पन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?​

Answers

Answered by shishir303
37

(क) बुद्धिमती कुत्र व्याघ्रं ददर्श?

► बुद्धिमती गहन कानने मार्गे एकं व्याघ्रं ददर्श।

(ख) भामिनी कया विमुक्ता?

►भामिनी व्याघ्रस्य भयाद् निजबुद्ध्या विमुक्ता।

(ग) सर्वदा सर्वकार्येषु का बलवती?

►सर्वदा सर्वकार्यषु बुद्धिर्बलवती।

(घ) व्याघ्रः कस्मात् बिभेति?

►व्याघ्रः यन्मानुषादपि बिभेति।

(ङ) प्रत्युत्पन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?​

►प्रत्युत्पन्नमतिः बुद्धिमती श्रृगालं आक्षिपन्ती उवाच?

☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼

Answered by pom288087
8

बुद्धि मती वन कॉर्नर ने व्याघ्र मदर्स

Similar questions