Hindi, asked by Rajavesarwal12345, 15 days ago

(क) गुणज्ञेषु गुणा भवन्ति।
(ग) प्रमत्तसचिवस्य नराधिपस्य राज्यं सुरक्षितं भवति।
(ङ) सर्वः स्वार्थं समीहते ।
(छ) सूर्यः पश्चिमदिशायाम् उदेति ।
गणले गणाः भवन्ति
(ख) साहित्यसङ्गीतकलाविहीनः साक्षात् विद्वान् भवति ।
(घ) महीरुहाः अर्थिनः विमुखे न यान्ति।
(च) सप्तराज्यसमूहोऽयं भगिनीसप्तकं मतम् ।
(ज) ग्रहणे सूर्य-चन्द्र पृथिवी इति त्रीणि एव कारणानि ।​

Answers

Answered by geeta615
1

Answer:

(क) गुणज्ञेषु गुणा भवन्ति।

(ग) प्रमत्तसचिवस्य नराधिपस्य राज्यं सुरक्षितं भवति।

(ङ) सर्वः स्वार्थं समीहते ।

(छ) सूर्यः पश्चिमदिशायाम् उदेति ।

गणले गणाः भवन्ति

(ख) साहित्यसङ्गीतकलाविहीनः साक्षात् विद्वान् भवति ।

(घ) महीरुहाः अर्थिनः विमुखे न यान्ति।

(च) सप्तराज्यसमूहोऽयं भगिनीसप्तकं मतम् ।

(ज) ग्रहणे सूर्य-चन्द्र पृथिवी इति त्रीणि एव कारणानि ।

Similar questions