India Languages, asked by stomachcube, 9 months ago

काका
................
(3) क्राडाय
3. कोष्ठकात् उचितशब्चैः रिक्तस्थानानि पूरयत।
[कोष्ठक में से उचित शब्दों दवारा रिक्त स्थानों को भरिए। Fill in the blanks with the appropriate words
from the brackets.]
Don't write it
(क) वयं .......
गच्छामः।
(भ्रमणम्, भ्रमणेन, भ्रमणाय)
(ख) बालकाः
....... गच्छन्ति।
(क्रीडायै, क्रीडया, क्रीडाभिः)
(ग) माता
..... भोजन यच्छति।
(पुत्रम्, पुत्राय, पुत्रस्य)
(घ) दुग्ध -
हितकर भवति।
(स्वास्थ्येन, स्वास्थ्यान्, स्वास्थ्याय)
(ङ) वृक्षाः
फलन्ति।
(परोपकाराय, परोपकारम, परोपकार:)
80​

Answers

Answered by priya145488
3

Answer:

ग पुत्राय

क भ्रमणाय

ख क्रीडाभिः

ड परोपकारः

घ स्वास्थ्याय

Similar questions