Math, asked by rachanadwivedi1702, 2 months ago

(क) कः जनः साक्षात्पशुः भवति?
(ख) कः तृणं न खादित्वा अपि जीवति
(ग) मैत्री कस्य नश्यति?
(घ) नष्टक्रियस्य किं नश्यति?
(ङ) कस्य राज्यं नश्यति?​

Answers

Answered by shishir303
13

सभी प्रश्नों के उत्तर इस प्रकार होंगे...

(क) कः जनः साक्षात्पशुः भवति?  

► साहित्य, संगीत चैव कलाविहीनः साक्षात्पशु भवति।

 

(ख) कः तृणं न खादित्वा अपि जीवति?  

► मनुष्यः तृणं न खादित्वा अपि जीवित।

 

(ग) मैत्री कस्य नश्यति?  

► पिशुनस्य मैत्री नश्यति।

 

(घ) नष्टक्रियस्य किं नश्यति?  

► नष्टक्रियस्य कुलं नश्यति।

 

(ङ) कस्य राज्यं नश्यति?​  

► प्रमत्तसचिवस्य राज्यं नश्यति।

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Answered by sohansinghchouhan026
0

Answer:

Step-by-step explanation:

Similar questions
Math, 8 months ago