India Languages, asked by roshnisajeesh31, 1 month ago

क:/का कं/काम कथयति ? वत्से! तप: कठिनं भवति|​

Answers

Answered by khushi814752
3

  • Answer :

कः/का कम्/काम्

यथा- वत्से! तपः कठिनं भवति? माता पार्वतीम्

(क) अहं तपः एव चरिष्यामि? पार्वती मेनाम्

(ख) मनस्वी कदापि धैर्यं न परित्यजति। पार्वती विजयाम्

(ग) अपर्णा इति नाम्ना त्वं प्रथिता। विजया पार्वतीम्

(घ) पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। शिवः पार्वतीम्

(ङ) शरीरमाद्यं खलु धर्मसाधनम्। वटुः विजयाम्

(च) अहं तव क्रीतदासोऽस्मि।

Similar questions