Hindi, asked by ektabeniwal2005, 1 month ago

क) केषां छेदनं रोद्धव्यम् ? *
1 point
वनानाम्
पुस्तकानाम्
समयानाम्​

Attachments:

Answers

Answered by shishir303
0

उचित विकल्पं..

✔ वनानाम्

केषां छेदनं रोद्धव्यम् ?

वनानां छेदन रोद्धव्यम्।

एतदर्थ स्थाने-स्थाने वृक्षाः रोपणीयाः। वनानां छेदन रोद्धव्यम्। पवन शुद्धः भवेत् तदर्थम् प्रयत्नः करणीय।

पर्यावरणस्य रक्षणे केषां रक्षणं भविष्यति?

जनैं सम्यगं ज्ञातं यत् पर्यावरणस्य रक्षणे अस्माकं रक्षणं भविष्यति।

स्थाने-स्थाने के रोपणीया?

स्थाने-स्थाने वृक्षाः रोपणीयाः।

पर्यावरणस्य रक्षणर्थ जनैः किम् कर्तव्यम्?

पर्यावरणस्य रक्षणर्थ जनैः कर्तव्यम् स्थाने-स्थाने वृक्षाः रोपणीयाः।

◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌

Similar questions