Hindi, asked by SangeethaBannu1758, 1 month ago

काले सुदीप: पितामहे सह उद्याने गच्छति| तत्र स: पश्यति जनाः भ्रमन्ति, बाला: क्रीडन्ति| उद्याने पुष्पिता: लताः वृक्षा: च सन्ति| स: वृक्षान् पश्यति| वृक्षेषु खगा: कूजन्ति| एकस्मिन् वृक्षे रक्तानि पुष्पाणि सन्ति| स: पितामहं पृच्छति- पितामह! एष: क: वृक्ष:? पितामह: प्रतिवदति- एष: गुलमोहर: वृक्ष:| ग्रीष्मकाले गुलमोहर-वृक्षे सुन्दराणि रक्तानि पुष्पाणि आगच्छन्ति| रक्तै पुष्पै वृक्ष: शोभते| वृक्षै उद्यानं शोभते| वायु: च शुद्धं भवति| प्रात: भ्रमणं स्वास्थ्याय लाभकारी भवति| * प्रश्न 2- प्रातः सुदीप: केन सह उद्याने गच्छति-

Answers

Answered by xxxx68
12

Answer:

प्रश्न 2- प्रातः सुदीप: केन सह उद्याने गच्छति-

उत्तर प्रातःकाले सुदीप: पितामहे सह उद्याने गच्छति।

Similar questions