Hindi, asked by gagantandekar0923, 4 months ago

कालिदासः संस्कृतभाषायाः सर्वश्रेष्ठः कविः मन्यते। तस्य विषवे एका जनश्रुतिः
अस्ति यत् सः पूर्व एकः मूर्खः आसीत्। एकदा विद्योत्तमा नाम राजकुमारी प्रतिज्ञामकरोत् यत्
सा तेनैव सह विवाहं करिष्यति, यः तो शास्वार्थ पराजेष्यते। अनेके विद्वांसः पण्डिताः च तया
सह शास्वार्थ कृत्वा पराजिता अभयन्। तैः पण्डितः प्रतिशोधाय मूर्येण कालिदासेन सह तस्याः
विवाहः कारितः। विवाहनान्तरं यदा विद्योत्तमा सत्यम् अजानात् तदा कालिदास गृहात् बहिः
अकरोत्। गृहात् निर्गतः सः काल्याः उपासनया विद्वान् अभवत् अनेकान् ग्रन्थान् च अरचयत्।
एकपदेन उत्तरत - (एक पद में उत्तर दीजिए)

(i) राजकुमार्याः नाम किम् आसीत् ?
(ii) संस्कृतभाषायाः सर्वश्रेष्ठः कविः कः?
(115) कालिदासः कस्याः उपसनय विद्वान् अभवत् ?
(iv) पूर्व कालिदासः कीदृशः आसीत् ?​

Answers

Answered by asifali53
0

Answer:

please upload question in English language

Similar questions