Hindi, asked by Javieerhooda86, 2 months ago

कालक्रमेण रमायाः पिता विपत्रः सञ्जातः। तस्याः पितरौ ज्येष्ठा भगिनी च
दर्भिक्षपीडिता: दिवङ्गताः। तदनन्तरं रमा स्व-ज्येष्ठधात्रा सह पद्भ्यां समग्रं भारतम्
अधमत्। श्रमणक्रमे सा कोलकातां प्राप्ता। संस्कृतवैदुष्येण सा तत्र 'पण्डिता' 'सरस्वती'
चति उपाधिभ्यां विभूषिता। तत्रैव सा ब्रह्मसमाजेन प्रभाविता वेदाध्ययनम् अकरोत्।
पश्चात् सा स्त्रीणां कृते वेदादीनां शास्त्राणां शिक्षायै आन्दोलनं प्रारब्धवती।
विवादार
Plz speak in Hindi

Answers

Answered by Srishtipriya123
6

Explanation:

Hope it helps you. The answer is in sanskrit to hindi....

Attachments:
Similar questions