Hindi, asked by Lipu66, 5 months ago

क. न हन्ति न च हन्यते?
ख. कान् परित्यज्य शरणं व्रज?
ग. विजयः कुत्र भविष्यति?
घ.देही कीदृशानि शरीराणि त्यजति?

Read thhe poem and pls. ans it
Subject -Sanskrit​

Attachments:

Answers

Answered by yadavvidhyatri
0

Answer:

ख . मोमेकं परित्यज्य शरणं व्रज ।

ग . यत्र योगेश्वरः कृष्णा यत्र पार्थो धनुर्धरः तत्र विजयः भविष्यति।

घ . दही विहाय जीर्णा न्यन्याति संयाति शारीराणि त्यजति ।

Similar questions