Hindi, asked by Anvita0109, 5 months ago

केन्द्रीयविद्यालय नं १ कोषिकोड् २०२०-२१
कक्षा सप्तमी । संस्कृतम् ।
छात्र नाम ..................... कक्षा विभाग: च ................. क्रमांक: .................
I अनुच्छेदं पठित्वा प्रश्नान् उत्तरत ।
कालक्रमेण रमाया: पिता विपन्न: सञ्जात: ।तस्या:पितरौ ज्येष्ठा भगिनी च दुर्भिक्षपीडिता: दिवङ्गता ।तदनन्तरं रमास्वज्येष्ठभ्रात्रा सह पद्भ्यां समग्रं भारतं अभ्रमत्।भ्रमणक्रमे सा कोलकत्तां प्राप्ता । संस्कृतवैदुष्येण सा तत्र“पण्डिता”“सरस्वती”चेति उपाधिभ्यां विभूषिता । तत्रैव सा ब्रह्मसमाजेन प्रभाविता वेदाध्ययनं अकरोत् ।
एकपदेन उत्तरत । 1
1 ) रमा केन सह समग्रं भारतम् अभ्रमत् ?
पूर्णवाक्येन उत्तरत । 2
2 ) रमा काभ्याम् उपाधिभ्यां विभूषिता ?
3 ) सा केन प्रभाविता वेदाध्ययनं अकरोत् ?
यथानिर्देशम् उत्तरत । 1
4 ) रमा समग्रं भारतम् अभ्रमत् । अस्मिन् वाक्ये क्रियापदं किम् ?
II ) पद्यांशं पठित्वा प्रश्नान् उत्तरत ।
आलस्यं हि मनुष्याणां शरीरस्थो महारिपु:।
नास्त्युद्यमसमो बन्धु: कृत्वायं नावसीदति ॥
सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयात् एष धर्म: सनातन:॥
उत्तरत । 4
1 ) किं ब्रूयात् ?
2) मनुष्याणां शरीरस्थ: महारिपु: क: ?
3 ) किं न ब्रूयात् ?
4 ) अप्रियम् - इति पदस्य विपरीतपदं किम् ?

III ) समुचितक्रियापदै: पूरयत । 2
1 ) हंसाभ्यां सह कूर्मोऽपि ...................... । ]
2 ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् .................... ।
IV ) उचितसंख्यापदै: पूरयत । 2
1 ) .............. ऋतव: सन्ति । [ द्वादश / षड् ]
2 ) मम शरीरे ............. हस्तौ स्त: । [ द्वौ / त्रिंशत् ]
V ) समुचिताव्ययै: पूरयत । 2
1 ) भक्त: ............... ईश्वरं स्मरति । [ एकदा / सदा ]
2 ) वृक्षस्य ................. खगा: उपविशन्ति । [ उपरि / अलम् ]
VI ) विपरीतार्थकपदान् लिखत । 2
1 ) उच्चै: 2 ) अध:
VII ) अधोरेखाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत । 2
1 ) सत्येन वाति वायु: ।
2 ) वसुन्धरा बहुरत्ना भवति ।
VIII )समानार्थकं पदं लिखत । 2
1 ) कुशला:
2 ) वैद्यम् [ शरीरस्य / चिकित्सकम् / दक्षा: ]

*************************

Answers

Answered by deepishasweety255
1

Explanation:

naka9eßswedddccjsjsjdmdm! xnncncnzzbbavegheieakdiFKKfjdkdhdnd dbdjndd

Answered by natikyadav603
0
  1. Zhang and I

Explanation:

sssisisici

1vrgb24i

Ari dt

Similar questions