Hindi, asked by avninamit, 4 days ago

के नियम भी रट लेते हैं किंतु उनके प्रयोग से अनभिज्ञ रह जाते हैं।
आइए, पाठ का वाचन करें और जानें कि एक छात्रा ने अपनी
सखी को भाषा सीखने का क्या मूल मंत्र दिया-
प्रीतिः अयि सुनीते, किमिति खिन्ना असि?
सुनीता – किम् करोमि! संस्कृतपरीक्षायां मम अङ्काः न अति शोभनाः।
प्रीतिः अलं विषादेन। परिश्रमेण कालेन च सर्वं सिध्यति।
सुनीता – सखि, तुभ्यं सत्यं वदामि मह्यं तु संस्कृतं न रोचते। किम् एषा कठिना भाषा तुभ्यं रोचते?
प्रीतिः - सुनीते, वस्तुतः संस्कृतं सुगमम् न तु कठिनम्।
सुनीता - तत् कथम्?
प्रीतिः अभ्यासेन एव कौशलं भवति। अत: आदौ यत् क्लिष्टं प्रतीयते कालेन तत् सरलं भवति।
सुनीता – परं धातुरूपाणि शब्दरूपाणि-सर्वमेतत्
कथं कण्ठस्थं भवेत्?
प्रीतिः - सुनीते,
सुनीते, शब्दरूपाणां धातुरूपाणां च
प्रयोगः सम्यक् बोद्धव्यः। किम् त्वं गृह
गत्वा पाठस्य वाचनं नियमेन करोषि?
सुनीता – कथं करोमि? अध्यापिका यत् कक्षायां
शिक्षयति अहं तत् एव न बोधामि।

Answers

Answered by mj2547391
0

Answer:

के नियम भी रट लेते हैं किंतु उनके प्रयोग से अनभिज्ञ रह जाते हैं।

आइए, पाठ का वाचन करें और जानें कि एक छात्रा ने अपनी

सखी को भाषा सीखने का क्या मूल मंत्र दिया-

प्रीतिः अयि सुनीते, किमिति खिन्ना असि?

सुनीता – किम् करोमि! संस्कृतपरीक्षायां मम अङ्काः न अति शोभनाः।

प्रीतिः अलं विषादेन। परिश्रमेण कालेन च सर्वं सिध्यति।

सुनीता – सखि, तुभ्यं सत्यं वदामि मह्यं तु संस्कृतं न रोचते। किम् एषा कठिना भाषा तुभ्यं रोचते?

प्रीतिः - सुनीते, वस्तुतः संस्कृतं सुगमम् न तु कठिनम्।

सुनीता - तत् कथम्?

प्रीतिः अभ्यासेन एव कौशलं भवति। अत: आदौ यत् क्लिष्टं प्रतीयते कालेन तत् सरलं भवति।

सुनीता – परं धातुरूपाणि शब्दरूपाणि-सर्वमेतत्

कथं कण्ठस्थं भवेत्?

प्रीतिः - सुनीते,

सुनीते, शब्दरूपाणां धातुरूपाणां च

प्रयोगः सम्यक् बोद्धव्यः। किम् त्वं गृह

गत्वा पाठस्य वाचनं नियमेन करोषि?

सुनीता – कथं करोमि? अध्यापिका यत् कक्षायां

शिक्षयति अहं तत् एव

sorry

Similar questions