Hindi, asked by govindsinghbora281, 4 months ago

(क)
प्र०1→ निम्नलिखित गद्यांशों का हिन्दी अनुवाद कीजिए-5*2-10]
तदिनं नातिदूरम् यदा वद्यम हस्ते एकमात्र
चलदूरभाषयन्त्रमादाय सर्वाणि कार्याणि साधयितुं
समर्थाः भविष्यामः। वस्त्रपुटके रूप्यकाणाम् आवश्यकता
जे भविष्यति । पासबुक' 'चैकबुक इत्यनयो: आवश्यकता
न भविष्यति । पठनार्थं पुस्तकानां समाचारपत्राणाम्
अनिवार्यता समाप्तप्राया भविष्यति । लेखनार्थम्
अभ्यासपुस्तिकाया: कर्गदस्य वा नूतनज्ञानान्वेषणार्थम
शब्दकोशस्यवाऽपि आवश्यकतापि न भविष्यति।​

Answers

Answered by kotthalavarahalubabu
1

Answer:

sorry I didn't know Hindi

Similar questions
Math, 2 months ago