Hindi, asked by adityaran, 22 days ago

क परापकारिणः?
भारते वैदिककाले उपनिषत्काले च नारी शिक्षिता आसीत्। सा न केवलम् अध्ययनम् अपितु
सूक्तरचनाः अपि करोति स्म। वैदिककाले अपाला, घोषा, विश्ववारा, मैत्रेयी एतादृश्यः ब्रहमवादिन्यः
आसन्। उपनिषत्काले ताः जीवनविषयकं जगद्विषयकंच ज्ञानम् अधिगन्तुम् इच्छन्ति स्म।
उपनिषत्काले वेदाध्ययनस्य कृते तासाम् उपनयनसंस्कारः अपि कृयते स्म।
i. भारते वैदिककाले नारी कीदृशी आसीत्?
ii. उपनिषत्काले नारी किं किं करोति स्म?
iii. उपनिषत्काले ताः किम् इच्छन्ति स्म?
iv. तासां कः संस्कारः अपि क्रियते स्म?
वैदिककाले के ब्रह्मवदिन्यः आसन्?
V.
D​

Answers

Answered by ns712440
0

Answer:

hakfslslskkcjkcdhkkffhkkkfvnnvvbm

Similar questions