India Languages, asked by AnnabethBookworm, 7 months ago

कूर्मः अन्यत्र गन्तुं इच्छति | b . कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म | c . कूर्मः आकाशात् पतितः | d . केचित् धीवराः सरस्तीरे आगच्छन् | Story Order

Answers

Answered by tvssowndarya
4

Answer:

कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।

(ख) केचित् धीवराः सरस्तीरे आगच्छन्।

(ग) ‘वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः’ इति धीवराः अकथयन्।

(घ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।

(ङ) कूर्मः हंसयोः सहायता आकाशमार्गेण अगच्छत्।

(च) लम्बमानं कूर्मं दृष्टवा गोपालकाः अधावन्।

(छ) गोपालकाः अकथयन्-वयं पतितं कूर्मं खादिष्यामः।

(ज) कूर्मः आकाशात् पतितः गोपालकैः मारितश्च।

Similar questions