Chemistry, asked by madanthakur68324, 1 month ago

कूर्मस्य किं नाम आसीत्?
सरस्तीरे के आगच्छन्?
कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?
लम्बमानं कूर्म दृष्ट्वा के अधावन्?
173223esdb

Answers

Answered by vengammamba1982
0

Answer:

yodtkddykdykflgilg

Explanation:

tkdktdtkdykkrgkdhkfhk

Answered by barani79530
1

Explanation:

HERE IS THE SOLUTION :

(क) कूर्मस्य किं नाम आसीत्?

उत्तराणि:- कूर्मस्य कम्बुग्रीवः नाम आसीत् ।

(ख) सरस्तीरे के आगच्छन्?

उत्तराणि:- सरस्तीरे धीवराः आगच्छन्।

(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?

उत्तराणि:- कूर्मः आकाशमार्गेण मार्गेण अन्यत्र गन्तुम् इच्छति।

(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन्?

उत्तराणि:- लम्बमानं कूर्मं दृष्ट्वा गोपालकाः अधावन्।

Similar questions