Math, asked by lokendrapratapsharma, 5 months ago


कुरुता
2. श्लोकांशेषु रिक्तस्थानानि पूरयत-
(क) समुद्रमासाद्य
वचः मधुरसूक्तरसं सृजन्ति।
(ग) तद्भागधेयं ........
पशूनाम्।
(घ) विद्याफलं. . . .
कृपणस्य सौख्यम्।
(ङ) पौरुषं विहाय यः. . . .
अवलम्बते।
(च) चिन्तनीया हि विपदाम्.. . . . प्रतिक्रिया​

Answers

Answered by itspal
40

Step-by-step explanation:

(क) भवन्त्यपेयाः,

(ख) श्रुत्वा,

(ग) परमं,

(घ) व्यसनिन:,

(ङ) दैवम्,

(च) आदावेव।

Similar questions