Hindi, asked by jessica9871, 7 months ago

कार्तिक मासस्यैव पूर्णिमायां गुरुनानकदेवस्य जयन्ती
भवति। अस्यामेव तिथौ गुरुनानकदेवस्य जन्मोऽभवत्।
सिक्खजनैः सह तेषाम् इष्टमित्राण्यपि इदं पर्वं मान्यन्ति। ते
स्वपरिवारं गुरुद्वारं नयन्ति। तत्र शिरः नत्वा ते
'गुरुग्रन्थसाहेब' इति नामधेयं स्वकीयं धर्मग्रन्थं शृण्वन्ति।
translate to hindi​

Answers

Answered by navya0420
0

Answer:

sry don't know the answer

Similar questions