Hindi, asked by payeljana1984, 21 days ago

कार्यार्थम् ’ इति पदस्य संधि विच्छदं भवति​

Answers

Answered by twinkle98562
0

Explanation:

पुष्पम् आनयति = पुष्पमानयति

शीघ्रम् आगच्छति = शीघ्रमागच्छति

त्वम् अपि = त्वमपि

सजातीय स्वर आमने सामने आने पर, वह दीर्घ स्वर बन जाता है; जैसे,

अ / आ + अ / आ = आ

अत्र + अस्ति = अत्रास्ति

भव्या + आकृतिः = भव्याकृतिः

कदा + अपि = कदापि

इ / ई + इ / ई = ई

देवी + ईक्षते = देवीक्षते

पिबामि + इति = पिबामीति

गौरी + इदम् = गौरीदम्

उ / ऊ + उ / ऊ = ऊ

साधु + उक्तम = साधूक्तम्

बाहु + ऊर्ध्व = बाहूर्ध्व

ऋ / ऋ + ऋ / ऋ = ऋ

पितृ + ऋणम् = पितृणम्

मातृ + ऋणी = मातृणी

जब विजातीय स्वर एक मेक के सामने आते हैं, तब निम्न प्रकार संधि होती है ।

अ / आ + इ / ई = ए

अ / आ + उ / ऊ = ओ

अ / आ + ए / ऐ = ऐ

अ / आ + औ / अ = औ

अ / आ + ऋ / ऋ = अर्

उदाहरण

उद्यमेन + इच्छति = उद्यमेनेच्छति

तव + उत्कर्षः = तवोत्कर्षः

मम + एव = ममैव

कर्णस्य + औदार्यम् = कर्णस्यौदार्यम्

राजा + ऋषिः = राजर्षिः

परंतु, ये हि स्वर यदि आगे-पीछे हो जाय, तो इनकी संधि अलग प्रकार से होती है;

इ / ई + अ / आ = य / या

उ / ऊ + अ / आ = व / वा

ऋ / ऋ + अ / आ = र / रा

उदाहरण

अवनी + असम = अवन्यसम

आदि + आपदा = आद्यापदा

भवतु + असुरः = भवत्वसुरः

उपविशतु + आर्यः = उपविशत्वार्यः

पितृ + आज्ञा = पित्राज्ञा

मातृ + इच्छा = मात्रिच्छा

उपर दिये हुए “य” और “व” की जगह, “अय्”, “आय्”, “अव्” या “आव्” एसी संधि भी होती है, जैसे;

ए + अन्य स्वर = अय्

ऐ + अन्य स्वर = आय्

ओ + अन्य स्वर = अव्

औ + अन्य स्वर = आव्

उदाहरण

मन्यते + आत्मानम् = मन्यतयात्मानम्

तस्मै + अदर्शयत् = तस्मायदर्शयत्

प्रभो + एहि = प्रभवेहि

रात्रौ + एव = रात्रावेव

परंतु, “ए” या “ओ” के सामने “अ” आये, तो “अ” लुप्त होता है, और उसकी जगह पर “ऽ“ (अवग्रह चिह्न) प्रयुक्त होता है ।

वने + अस्मिन् = वनेऽस्मिन्

गुरो + अहम् = गुरोऽहम्

Answered by darshanmuthapet
0

I don't know sorry I am checking

Similar questions