CBSE BOARD X, asked by gaikwadaryan580, 11 hours ago

कारक परिचयं कुरुत।
माधवदासः मनसि अवदत्।​

Answers

Answered by gorgeous45
0

कारक परिचयं कुरुत।

माधवदासः मनसि अवदत्।

अत्र अवदत् शब्दे ङ् लकारस्य प्रयोगः अभवत् ।

अवदत् :- वद् धातु , लङ् लकार , प्रथम पुरुष , एकवचन ।

In Hindi

माधवदासः मनसि अवदत्। : - माधव ने मन ही मन में विचार किया।

लङ् लकार In English - past tense

Similar questions