Hindi, asked by piyush8622, 2 months ago

कः सुखेन विश्राम्यते?​

Answers

Answered by shishir303
0

¿ कः सुखेन विश्राम्यते ?​

➲ सिंहः सुखेन विश्राम्यते।

✎... वनस्य दृश्यं समीपे एवैका नदी वहति। एकःसिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्यतस्य पुच्छं धुनाति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परंवानरस्तु कूर्दित्वा वृक्षमारूढः। तदैव अन्यस्मात् वृक्षात्अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरिआरोहति। एवमेव वानराः वारं वारं सिंह तुदन्ति। क्रुद्धःसिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थःएव तिष्ठति। वानराः हसन्ति वृक्षोपरि च विविधाःपक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितंकलरवं कुर्वन्ति।  

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions