'क' स्तम्भस्य कर्तृपदानि 'ख' स्तम्भस्य क्रियापदैः सह मेलनं कुरुत-
स्तम्भ 'क' के कर्ता पदों को स्तम्भ 'ख' के क्रिया पदों से मिलाइए-
Match the subjects of column 'क' with the verbs of column'ख'.
। (i) गुरुः
(ii) शिशवः
(iii) सैनिकौ
(iv) सीता
(v) मीनाः
सरोवरे अतरन्।
रामेण सह वनम् अगच्छत्।
शिष्यान् उपादिशत्।
भोजनम् अखादन्।
शत्रुभ्यः देशम् अरक्षताम्।
Answers
Answered by
0
Explanation:
u2kngdlqkhyrik2jaydyjekhstdhjwjydkehydowkjdgkew
dnhfowjdh fylw ctid fbjw du je c.
Similar questions