Hindi, asked by thiyagarajanb73, 4 months ago

किं सत्यम् अस्ति ?
O एते कृषकौ सन्ति।
O एषः कृषकः सन्ति।
O एषः कृषकः अस्ति।​

Answers

Answered by abhisheksinghr81
1

Answer:

=अत्र एष: कृषक: अस्ति उचितम उत्तरं अस्ति l

Explanation:

ऐसा इसलिए क्योकि यहां पे पुरे वाक्य में एकवचन प्रयुक्त हुआ है l

Similar questions