Math, asked by lalit07marchindia, 5 months ago

कृष्णमूर्त्तेः कति कर्मकराः सन्ति-
1 point
अष्टौ
चत्वारः
द्वौ
षड्
2548

Answers

Answered by Queenhu826
3

(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन्?

उत्तराणि:- श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि आसन्।

(ख) कस्य गृहे कोऽपि भृत्यः नास्ति?

उत्तराणि:- कृष्णमूर्तेः गृहे कर्मकराः भृत्यः नास्ति।

(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?

उत्तराणि:- श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तेः तस्य माता-पिता च अकुर्वन्।

(घ) सर्वदा कुत्र सुखम्?

उत्तराणि:- सर्वदा स्वावलम्बने एव सुखम् ।

(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?

उत्तराणि:- श्रीकण्ठः प्रातः नववादने कृष्णमूर्तेः गृहं अगच्छत्।

(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?

उत्तराणि:- कृष्णमूर्तेः अष्टाकर्मकराः सन्ति ।

HOPE THIS WILL HELP YOU…

Answered by s15249bshagufta01502
1

Answer:

कृष्णमूर्त्तेः कति कर्मकराः सन्ति- अष्टौ is your answer

Similar questions