CBSE BOARD X, asked by domarbanjare538, 25 days ago

क्षाणता, भदा गुरु
विद्याधनं सर्वधनप्रधानम् अस्ति। अन्यानि सर्वाणि धनानि तु व्यये कृते .
गच्छन्ति परं विद्याधनं व्यये कृते अपि
विद्याविहीनः नरः
अस्ति। विद्यायाः बहवः लाभः सन्ति। विद्या...
ददाति। विद्या एव नरः उचित - अनुचितस्य
कर्तु
शक्नोति। विद्यावान् नरः
सभायां
प्राप्नोति। सः स्वदेशे अपि
सम्मान प्राप्नोति,
अपि सः आदरम अवाप्नोति। विद्या गुरुणाम् -
अस्ति। विद्या बहु हितकरी
च अस्ति। विद्या सर्व
विधस्य
साधनम् अस्ति। विद्याधनाय वारे वारं नमः।​

Answers

Answered by nikitakesarkar2004
1

Answer:

iska ky krna hai

Explanation:

o to batao

Similar questions