Hindi, asked by jhunjhunwaladivya83, 6 months ago

कोष्ठकात् उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
कोष्ठक से उचित सर्वनाम शब्द चुनकर रिक्त स्थानों को पूरा कीजिए-
(Choose the correct pronoun from the bracket and fill in the blanks)
(क)
फलम्। (एषा, एषः, एतत्)
क्रीडनकानि। (एताः, एतानि, एते)
(ग)
छात्राः। (तानि, ताः, इयम्)
(घ)
(एते, एतौ, एतानि)
(ङ)
बालकः। (अयम्, इयम्, इदम्)
(च)
महिलाः।
(ताः, तानि, ते)
गजौः। ​

Answers

Answered by RSaiThanmaye
4

Answer:

क एतत्

ख एते

ग ताः

ङ इयम्

च ते

Explanation:

brainliest pls and follow me

Similar questions