कोष्ठकात् उचितपदं चित्वा प्रश्ननिर्माणं कुरुत-
(i) जननी जन्मभूमिश्च स्वर्गात् अपि गरीयसी। (कात्/कस्मात् / कस्य)
(ii) भारतदेशः प्राचीनः अस्ति।
(कीदृशः/कः/किम्)
(iii) एषः देशः प्रकृतेः क्रीडास्थलः अस्ति। (के/ कस्याः/ कस्मात्)
(i) संस्कृतभाषा प्राचीनतमा अस्ति। (कीदृशः/ कीदृशी/का)
(v) भारतस्य प्राचीननाम आर्यावर्तः आसीत्।
(कया/ कस्य / कस्मै)
विद्या ददाति विनयम्।
Answers
Answered by
0
vi
hope it's help you....
Similar questions