India Languages, asked by thakurarnav190, 5 months ago

क्षणे-क्षणे प्रवर्धते धनाय हिंस्रताखलै-
विलोप्यतेऽतिनिर्दयं च जन्तुभिर्मनुष्यता।
विभाजितं जगद्विधा निहन्यते च घातकै-
रतीव दैन्यमागताऽस्ति साधुता मनुष्यता।।​

Answers

Answered by deepthi24jyothi
2

Answer:

What is your question this is shloka.

mark as brainliest

Similar questions