History, asked by aajay698164, 28 days ago

'क्त्वा' प्रत्ययस्य उदाहरणम् नास्ति​

Answers

Answered by karishmarahi
6

Explanation:

गम्+क्त्वा = गत्वा

दृश्+क्त्वा = दृष्ट्वा

चल्+क्त्वा = चलित्वा

Similar questions