India Languages, asked by rahuluikey626561, 3 months ago

क्तवतु प्रत्ययस्य उदाहरणम् आस्त
(अ) कृतवान्
(ब) खादितः
(स) कर्तुम्
(द) हसित्वा
अधोलिखितेषु "शतृ” प्रत्ययः अस्ति
(अ) खादितवान् (ब) सेवमानः
(स) पठन्
(द) गमनीयम्
न: 5 श्लोकपंक्तिपूर्ति कुरूत
1. प्रियवाक्यप्रदानेन

2. गुणेष्वेव हि कर्तव्य.....
न: 6 उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पंचमीविभक्त
( यथा-मूषकः बिलाद् बहिः निर्गच्छति)
।​

Answers

Answered by TheSarcasticSmile
20

Answer:

(स) पठन्

Explanation:

hope it help yOu.....

Similar questions