किं धनम् उत्तमं मन्यते ?
Answers
Answered by
0
किं धनम् उत्तमं मन्यते ?
➲ विद्याधनम् उत्तमं धनं मन्यते।
व्याख्या :
सर्वेषु धनेषु विद्याधनम् एव उत्तमं धनं मन्यते। विद्यया एव जनाः जानन्ति यत् किं कर्तव्यम् अस्ति किं च अकर्तव्यम्। अनया एव ज्ञायते यत् किम् उचितम् अस्ति किं च अनुचितम्। विद्याधनेन एव वयं जानीमः यत् कः सन्मार्गः अस्ति कः च कुमार्गः। विद्यया एव मनुष्य: संसारे सम्मानं प्राप्नोति। विद्याधनाय वारं वारं नमः।
अर्थ : विद्या धन ही सर्व धनों में श्रेष्ठ है। विद्यावान मनुष्य अच्छे और बुरे का भेद करने में सक्षम होता है, वो ये पता होता है कि क्या करना चाहिये क्या नही करना चाहिये। विद्यावान मनुष्य सच्चाई के मार्ग और बुराई के मार्ग में अंतर कर पाता है। विद्या के कारण मनुष्य संसार में सम्मान पाता है।
◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌
Similar questions